Skip to main content

ŚB 10.80.1

Devanagari

श्रीराजोवाच
भगवन् यानि चान्यानि मुकुन्दस्य महात्मन: ।
वीर्याण्यनन्तवीर्यस्य श्रोतुमिच्छामि हे प्रभो ॥ १ ॥

Text

śrī-rājovāca
bhagavan yāni cānyāni
mukundasya mahātmanaḥ
vīryāṇy ananta-vīryasya
śrotum icchāmi he prabho

Synonyms

śrī-rājā uvāca — the King (Parīkṣit) said; bhagavan — my lord (Śukadeva Gosvāmī); yāni — which; ca — and; anyāni — others; mukundasya — of Lord Kṛṣṇa; mahā-ātmanaḥ — the Supreme Soul; vīryāṇi — valorous deeds; ananta — unlimited; vīryasya — whose valor; śrotum — to hear; icchāmi — I wish; he prabho — O master.

Translation

King Parīkṣit said: My lord, O master, I wish to hear about other valorous deeds performed by the Supreme Personality of Godhead, Mukunda, whose valor is unlimited.