Skip to main content

ŚB 10.63.9

Devanagari

ब्रह्मादय: सुराधीशा मुनय: सिद्धचारणा: ।
गन्धर्वाप्सरसो यक्षा विमानैर्द्रष्टुमागमन् ॥ ९ ॥

Text

brahmādayaḥ surādhīśā
munayaḥ siddha-cāraṇāḥ
gandharvāpsaraso yakṣā
vimānair draṣṭum āgaman

Synonyms

brahma-ādayaḥ — headed by Lord Brahmā; sura — of the demigods; adhīśāḥ — the rulers; munayaḥ — great sages; siddha-cāraṇāḥ — the Siddha and Cāraṇa demigods; gandharva-apsarasaḥ — the Gandharvas and Apsarās; yakṣāḥ — the Yakṣas; vimānaiḥ — in airplanes; draṣṭum — to see; āgaman — came.

Translation

Brahmā and the other ruling demigods, along with Siddhas, Cāraṇas and great sages, as well as Gandharvas, Apsarās and Yakṣas, all came in their celestial airplanes to watch.