Skip to main content

ŚB 10.63.8

Devanagari

कुम्भाण्डकूपकर्णाभ्यां बलेन सह संयुग: ।
साम्बस्य बाणपुत्रेण बाणेन सह सात्यके: ॥ ८ ॥

Text

kumbhāṇḍa-kūpakarṇābhyāṁ
balena saha saṁyugaḥ
sāmbasya bāṇa-putreṇa
bāṇena saha sātyakeḥ

Synonyms

kumbhāṇḍa-kūpakarṇābhyām — by Kumbhāṇḍa and Kūpakarṇa; balena saha — with Lord Balarāma; saṁyugaḥ — a fight; sāmbasya — of Sāmba; bāṇa-putreṇa — with the son of Bāṇa; bāṇena saha — with Bāṇa; sātyakeḥ — of Sātyaki.

Translation

Lord Balarāma fought with Kumbhāṇḍa and Kūpakarṇa, Sāmba with Bāṇa’s son, and Sātyaki with Bāṇa.