Skip to main content

ŚB 10.57.11

Devanagari

सोऽपि कृतोद्यमं ज्ञात्वा भीत: प्राणपरीप्सया ।
साहाय्ये कृतवर्माणमयाचत स चाब्रवीत् ॥ ११ ॥

Text

so ’pi kṛtodyamaṁ jñātvā
bhītaḥ prāṇa-parīpsayā
sāhāyye kṛtavarmāṇam
ayācata sa cābravīt

Synonyms

saḥ — he (Śatadhanvā); api — also; kṛta-udyamam — preparing Himself; jñātvā — learning; bhītaḥ — frightened; prāṇa — his life air; parīpsayā — wishing to save; sāhāyye — for assistance; kṛtavarmāṇam — Kṛtavarmā; ayācata — he entreated; saḥ — he; ca — and; abravīt — said.

Translation

Upon learning that Lord Kṛṣṇa was preparing to kill him, Śatadhanvā was struck with fear. To save his life he approached Kṛtavarmā and begged him for help, but Kṛtavarmā replied as follows.