Skip to main content

ŚB 10.33.6

Devanagari

तत्रातिशुशुभे ताभिर्भगवान् देवकीसुत: ।
मध्ये मणीनां हैमानां महामरकतो यथा ॥ ६ ॥

Text

tatrātiśuśubhe tābhir
bhagavān devakī-sutaḥ
madhye maṇīnāṁ haimānāṁ
mahā-marakato yathā

Synonyms

tatra — there; atiśuśubhe — appeared most brilliant; tābhiḥ — with them; bhagavān — the Supreme Lord; devakī-sutaḥ — Kṛṣṇa, the son of Devakī; madhye — in the midst; maṇīnām — of ornaments; haimānām — golden; mahā — great; marakataḥ — a sapphire; yathā — as.

Translation

In the midst of the dancing gopīs, Lord Kṛṣṇa appeared most brilliant, like an exquisite sapphire in the midst of golden ornaments.

Purport

Śrīla Bhaktisiddhānta Sarasvatī Ṭhākura states that Devakī, besides being the name of Vasudeva’s wife, is also a name of mother Yaśodā, as stated in the Ādi Purāṇa: dve nāmnī nanda-bhāryāyā yaśodā devakīti ca. “The wife of Nanda has two names — Yaśodā and Devakī.”