Skip to main content

ŚB 10.15.47

Devanagari

एवं स भगवान् कृष्णो वृन्दावनचर: क्‍वचित् ।
ययौ राममृते राजन् कालिन्दीं सखिभिर्वृत: ॥ ४७ ॥

Text

evaṁ sa bhagavān kṛṣṇo
vṛndāvana-caraḥ kvacit
yayau rāmam ṛte rājan
kālindīṁ sakhibhir vṛtaḥ

Synonyms

evam — thus; saḥ — He; bhagavān — the Supreme Personality of Godhead; kṛṣṇaḥ — Kṛṣṇa; vṛndāvana-caraḥ — wandering, and acting, in Vṛndāvana; kvacit — once; yayau — went; rāmam ṛte — without Lord Balarāma; rājan — O King Parīkṣit; kālindīm — to the river Yamunā; sakhibhiḥ — by His friends; vṛtaḥ — surrounded.

Translation

O King, the Supreme Lord Kṛṣṇa thus wandered about the Vṛndāvana area, performing His pastimes. Once, surrounded by His boyfriends, He went without Balarāma to the Yamunā River.