Skip to main content

CC Madhya 9.77

Bengali

দেবস্থানে আসি’ কৈল বিষ্ণু দরশন ।
শ্রী-বৈষ্ণবের সঙ্গে তাহাঁ গোষ্ঠী অনুক্ষণ ॥ ৭৭ ॥

Text

deva-sthāne āsi’ kaila viṣṇu daraśana
śrī-vaiṣṇavera saṅge tāhāṅ goṣṭhī anukṣaṇa

Synonyms

deva-sthāne — to the place known as Devasthāna; āsi’ — coming; kaila — did; viṣṇu daraśana — visiting the temple of Lord Viṣṇu; śrī-vaiṣṇavera saṅge — with the Vaiṣṇavas in the disciplic succession of Rāmānuja; tāhāṅ — there; goṣṭhī — discussion; anukṣaṇa — always.

Translation

At Devasthāna, Caitanya Mahāprabhu visited the temple of Lord Viṣṇu, and there He talked with the Vaiṣṇavas in the disciplic succession of Rāmānujācārya. These Vaiṣṇavas are known as Śrī Vaiṣṇavas.