Skip to main content

Text 335

Text 335

Text

Verš

tabe mahāprabhu tāṅre āsite ājñā diyā
nīlācale calilā prabhu ānandita hañā
tabe mahāprabhu tāṅre āsite ājñā diyā
nīlācale calilā prabhu ānandita hañā

Synonyms

Synonyma

tabe — then; mahāprabhu — Śrī Caitanya Mahāprabhu; tāṅre — unto him; āsite — to come; ājñā diyā — giving an order; nīlācale — to Jagannātha Purī; calilā — departed; prabhu — Lord Śrī Caitanya Mahāprabhu; ānandita hañā — with great pleasure.

tabe — potom; mahāprabhu — Śrī Caitanya Mahāprabhu; tāṅre — jemu; āsite — přijít; ājñā diyā — poté, co dal nařízení; nīlācale — do Džagannáth Purí; calilā — odešel; prabhu — Pán Śrī Caitanya Mahāprabhu; ānandita hañā — s velkou radostí.

Translation

Překlad

Giving orders to Rāmānanda Rāya to come to Nīlācala, Śrī Caitanya Mahāprabhu departed for Jagannātha Purī with great pleasure.

Poté, co Śrī Caitanya Mahāprabhu nařídil Rāmānandovi Rāyovi, aby přišel do Níláčaly, vydal se s velkou radostí na cestu do Džagannáth Purí.