Skip to main content

CC Madhya 19.3

Bengali

শ্রীরূপ-সনাতন রহে রামকেলি-গ্রামে ।
প্রভুরে মিলিয়া গেলা আপন-ভবনে ॥ ৩ ॥

Text

śrī-rūpa-sanātana rahe rāmakeli-grāme
prabhure miliyā gelā āpana-bhavane

Synonyms

śrī-rūpa-sanātana — the brothers named Rūpa and Sanātana; rahe — stayed; rāmakeli-grāme — in Rāmakeli; prabhure — Śrī Caitanya Mahāprabhu; miliyā — meeting; gelā — went back; āpana-bhavane — to their own homes.

Translation

After meeting Śrī Caitanya Mahāprabhu in the village of Rāmakeli, the brothers Rūpa and Sanātana returned to their homes.