Skip to main content

CC Madhya 18.8

Bengali

যথা রাধা প্রিয়া বিষ্ণোস্তস্যাঃ কুণ্ডং প্রিয়ং তথা ।
সর্বগোপীষু সৈবৈকা বিষ্ণোরত্যন্তবল্লভা ॥ ৮ ॥

Text

yathā rādhā priyā viṣṇos
tasyāḥ kuṇḍaṁ priyaṁ tathā
sarva-gopīṣu saivaikā
viṣṇor atyanta-vallabhā

Synonyms

yathā — as; rādhā — Śrīmatī Rādhārāṇī; priyā — beloved; viṣṇoḥ — of Lord Kṛṣṇa; tasyāḥ — Her; kuṇḍam — lake; priyam — very dear; tathā — similarly; sarva-gopīṣu — among all the gopīs; — She; eva — certainly; ekā — alone; viṣṇoḥ — of Lord Kṛṣṇa; atyanta — very; vallabhā — dear.

Translation

“ ‘Just as Śrīmatī Rādhārāṇī is most dear to Lord Kṛṣṇa, so Her lake, known as Rādhā-kuṇḍa, is also very dear to Him. Of all the gopīs, Śrīmatī Rādhārāṇī is certainly the most beloved.’

Purport

This is a verse from the Padma Purāṇa.