Skip to main content

CC Madhya 14.89

Bengali

আপনে তাঁহার উপর করিল শয়ন ।
‘শেষশায়ী-লীলা’ প্রভু কৈল প্রকটন ॥ ৮৯ ॥

Text

āpane tāṅhāra upara karila śayana
‘śeṣa-śāyī-līlā’ prabhu kaila prakaṭana

Synonyms

āpane — personally; tāṅhāra upara — upon Advaita Ācārya; karila śayana — lay down; śeṣa-śāyī-līlā — the pastimes of Śeṣaśāyī Viṣṇu; prabhu — Śrī Caitanya Mahāprabhu; kaila prakaṭana — demonstrated.

Translation

Lying down on Advaita Prabhu, who was floating on the water, Śrī Caitanya Mahāprabhu demonstrated the pastime of Śeṣaśāyī Viṣṇu.