Skip to main content

CC Madhya 14.88

Bengali

হাসি’ মহাপ্রভু তবে অদ্বৈতে আনিল ।
জলের উপরে তাঁরে শেষ-শয্যা কৈল ॥ ৮৮ ॥

Text

hāsi’ mahāprabhu tabe advaite ānila
jalera upare tāṅre śeṣa-śayyā kaila

Synonyms

hāsi’ — smiling; mahāprabhu — Śrī Caitanya Mahāprabhu; tabe — at that time; advaite ānila — called for Advaita Ācārya; jalera upare — on the surface of the water; tāṅre — Him; śeṣa-śayyā — the Śeṣa Nāga bed; kaila — made.

Translation

After Gopīnātha Ācārya finished talking, Śrī Caitanya Mahāprabhu smiled and, calling for Advaita Ācārya, made Him act like the Śeṣa Nāga bed.