Skip to main content

CC Antya 6.221

Text

prabhure govinda kahe, — “raghunātha ‘prasāda’ nā laya
rātrye siṁha-dvāre khāḍā hañā māgi’ khāya”

Synonyms

prabhure — unto Lord Śrī Caitanya Mahāprabhu; govinda kahe — Govinda said; raghunātha — Raghunātha dāsa; prasāda laya — does not take prasādam; rātrye — at night; siṁha-dvāre — at the Siṁha-dvāra gate; khāḍā hañā — standing; māgi’ — begging; khāya — he eats.

Translation

Govinda said to Śrī Caitanya Mahāprabhu, “Raghunātha dāsa no longer takes prasādam here. Now he stands at the Siṁha-dvāra, where he begs some alms to eat.”