Skip to main content

CC Antya 15.95

Text

ei ta’ kahiluṅ prabhura udyāna-vihāra
vṛndāvana-bhrame yāhāṅ praveśa tāṅhāra

Synonyms

ei ta’ — thus; kahiluṅ — I have described; prabhura — of Śrī Caitanya Mahāprabhu; udyāna-vihāra — pastimes in the garden; vṛndāvana-bhrame — mistaking for Vṛndāvana; yāhāṅ — where; praveśa — entrance; tāṅhāra — His.

Translation

Thus I have described Śrī Caitanya Mahāprabhu’s pastimes in the garden, which He entered, mistaking it for Vṛndāvana.