Skip to main content

CC Ādi 12.28

Bengali

‘কমলাকান্ত বিশ্বাস’–নাম আচার্যকিঙ্কর ।
আচার্য–ব্যবহার সব—তাঁহার গোচর ॥ ২৮ ॥

Text

‘kamalākānta viśvāsa’-nāma ācārya-kiṅkara
ācārya-vyavahāra saba — tāṅhāra gocara

Synonyms

kamalākānta viśvāsa — Kamalākānta Viśvāsa; nāma — of the name; ācārya-kiṅkara — servant of Advaita Ācārya; ācārya-vyavahāra — the dealings of Advaita Ācārya; saba — all; tāṅhāra — his; gocara — within the knowledge.

Translation

Advaita Ācārya’s very confidential servant named Kamalākānta Viśvāsa knew all the dealings of Advaita Ācārya.

Purport

The name Kamalānanda mentioned in the Ādi-līlā (10.149) and the name Kamalākānta mentioned in the Madhya-līlā (10.94) both refer to the same man. Kamalākānta, a very confidential servant of Lord Caitanya Mahāprabhu born in a brāhmaṇa family, engaged in the service of Śrī Advaita Ācārya as His secretary. When Paramānanda Purī went from Navadvīpa to Jagannātha Purī, he took Kamalākānta Viśvāsa with him, and they both went to see Lord Caitanya at Jagannātha Purī. It is mentioned in the Madhya-līlā (10.94) that one of the devotees of Lord Caitanya, the brāhmaṇa Kamalākānta, went with Paramānanda Purī to Jagannātha Purī.