Skip to main content

Śrī caitanya-caritāmṛta Madhya 15.19

Verš

kānāñi-khuṭiyā āchena ‘nanda’-veśa dhari’
jagannātha-māhāti hañāchena ‘vrajeśvarī’

Synonyma

kānāñi-khuṭiyā — Kānāñi Khuṭiyā; āchena — je; nanda-veśa dhari' — v oděvu Nandy Mahārāje; jagannātha-māhāti — Jagannātha Māhāti; hañāchena — byl; vrajeśvarī — matka Yaśodā.

Překlad

Kānāñi Khuṭiyā se oblékl jako Nanda Mahārāja a Jagannātha Māhiti jako matka Yaśodā.