Skip to main content

Śrī caitanya-caritāmṛta Madhya 11.159-160

Verš

ācāryaratna, vidyānidhi, paṇḍita gadādhara
gaṅgādāsa, hari-bhaṭṭa, ācārya purandara
pratyeke sabāra prabhu kari’ guṇa gāna
punaḥ punaḥ āliṅgiyā karila sammāna

Synonyma

ācāryaratna — Ācāryaratna; vidyānidhi — Vidyānidhi; paṇḍita gadādhara — Paṇḍita Gadādhara; gaṅgādāsa — Gaṅgādāsa; hari-bhaṭṭa — Hari Bhaṭṭa; ācārya purandara — Ācārya Purandara; pratyeke — každého z nich; sabāra — všech; prabhu — Pán; kari' guṇa gāna — opěvující vlastnosti; punaḥ punaḥ — znovu a znovu; āliṅgiyā — objímající; karila — činil; sammāna — poctu.

Překlad

Pán Śrī Caitanya Mahāprabhu potom opakovaně objímal všechny oddané včetně Ācāryaratny, Vidyānidhiho, Paṇḍita Gadādhara, Gaṅgādāse, Hariho Bhaṭṭy a Ācāryi Purandary. Popisoval jejich dobré vlastnosti a znovu a znovu je opěvoval.