Skip to main content

ŚB 6.6.33-36

Texto

vaiśvānara-sutā yāś ca
catasraś cāru-darśanāḥ
upadānavī hayaśirā
pulomā kālakā tathā
upadānavīṁ hiraṇyākṣaḥ
kratur hayaśirāṁ nṛpa
pulomāṁ kālakāṁ ca dve
vaiśvānara-sute tu kaḥ
upayeme ’tha bhagavān
kaśyapo brahma-coditaḥ
paulomāḥ kālakeyāś ca
dānavā yuddha-śālinaḥ
tayoḥ ṣaṣṭi-sahasrāṇi
yajña-ghnāṁs te pituḥ pitā
jaghāna svar-gato rājann
eka indra-priyaṅkaraḥ

Sinônimos

vaiśvānara-sutāḥ — as filhas de Vaiśvānara; yāḥ — que; ca — e; ca­tasraḥ — quatro; cāru-darśanāḥ — belíssimas; upadānavī — Upadānavī; hayaśirā — Hayaśirā; pulomā — Pulomā; kālakā — Kālakā; tathā — bem como; upadānavīm — Upadānavī; hiraṇyākṣaḥ — o demônio Hiraṇyākṣa; kratuḥ — Kratu; hayaśirām — Hayaśirā; nṛpa — ó rei; pulomām kālakām ca — Pulomā e Kālakā; dve — as duas; vaiśvānara-sute — filhas de Vaiśvānara; tu — mas; kaḥ — o prajāpati; upayeme — casou-se com; atha — então; bhagavān — o poderosíssimo; kaśyapaḥ — Kaśyapa Muni; brahma-coditaḥ — a pedido do senhor Brahmā; paulomāḥ kālakeyāḥ ca — os Paulomas e Kālakeyas; dānavāḥ — demônios; yuddha-śāli­naḥ — que gostavam muito de lutar; tayoḥ — deles; ṣaṣṭi-sahasrāṇi — sessenta mil; yajña-ghnān — que estavam perturbando os sacrifícios; te — teu; pituḥ — do pai; pitā — o pai; jaghāna — matou; svaḥ-gataḥ — nos planetas celestiais; rājan — ó rei; ekaḥ — sozinho; indra-priyam-­karaḥ — para satisfação do rei Indra.

Tradução

Vaiśvānara, o filho de Danu, teve quatro belas filhas, chamadas Upadānavī, Hayaśirā, Pulomā e Kālakā. Hiraṇyākṣa desposou Upadānavī, e Kratu se casou com Hayaśirā. Depois disso, a pedido do senhor Brahmā, o prajāpati Kaśyapa se casou com Pulomā e Kālakā, as outras duas filhas de Vaiśvānara. Nessas duas esposas, Kaśyapa gerou sessenta mil filhos, encabeçados por Nivātakavaca e que são conhecidos como Paulomas e Kālakeyas. Eles tinham muita força física e habilidade de lutar, e somente queriam perturbar os sacrifí­cios executados pelos grandes sábios. Meu querido rei, quando teu avô Arjuna foi aos planetas celestiais, sozinho ele matou todos esses demônios, em consequência do que o rei Indra desenvolveu grande afeição por ele.