Skip to main content

ŚB 6.18.3-4

Texto

dhātuḥ kuhūḥ sinīvālī
rākā cānumatis tathā
sāyaṁ darśam atha prātaḥ
pūrṇamāsam anukramāt
agnīn purīṣyān ādhatta
kriyāyāṁ samanantaraḥ
carṣaṇī varuṇasyāsīd
yasyāṁ jāto bhṛguḥ punaḥ

Sinônimos

dhātuḥ — de Dhātā; kuhūḥ — Kuhū; sinīvālī — Sinīvālī; rākā — Rākā; ca — e; anumatiḥ — Anumati; tathā — também; sāyam — Sāyam; darśam — Darśa; atha — também; prātaḥ — Prātaḥ; pūrṇamāsam — Pūrṇamāsa; anukramāt — respectivamente; agnīn — deuses do fogo; purīṣyān — chamados de Purīṣyas; ādhatta — gerou; kriyāyām — em Kriyā; samanantaraḥ — o filho seguinte, Vidhātā; carṣaṇī — Carṣaṇī; varuṇasya — de Varuṇa; āsīt — foi; yasyām — em quem; jātaḥ — nasceu; bhṛguḥ — Bhṛgu; punaḥ — novamente.

Tradução

Dhātā, o sétimo filho de Aditi, teve quatro esposas, chamadas Kuhū, Sinīvālī, Rākā e Anumati. Essas esposas geraram quatro filhos, chamados Sāyam, Darśa, Prātaḥ e Pūrṇamāsa, respectivamente. A esposa de Vidhātā, o oitavo filho de Aditi, chamava-se Kriyā. Vidhātā fecundou Kriyā, em consequência do que ela gerou os cinco deuses do fogo, chamados Purīṣyas. A esposa de Varuṇa, o nono filho de Aditi, chamava-se Carṣaṇī. Bhṛgu, o filho de Brahmā, voltou a nascer no ventre dela.