Skip to main content

ŚB 10.46.35

Texto

hatvā kaṁsaṁ raṅga-madhye
pratīpaṁ sarva-sātvatām
yad āha vaḥ samāgatya
kṛṣṇaḥ satyaṁ karoti tat

Sinônimos

hatvā — tendo matado; kaṁsam — Kaṁsa; raṅga — da arena; ma­dhye — dentro; pratīpam — o inimigo; sarva-sātvatām — de todos os Yadus; yat — o que; āha — disse; vaḥ — para vós; samāgatya — sobre regressar; kṛṣṇaḥ — Kṛṣṇa; satyam — verdadeiro; karoti — fará; tat — aquilo.

Tradução

Tendo matado Kaṁsa, o inimigo de todos os Yadus, na arena de luta, com certeza Kṛṣṇa agora vai cumprir a promessa que vos fez de regressar.