Skip to main content

Text 1

VERSO 1

Devanagari

Devanagari

श्रीशुक उवाच
मान्धातु: पुत्रप्रवरो योऽम्बरीष: प्रकीर्तित: ।
पितामहेन प्रवृतो यौवनाश्वस्तु तत्सुत: ।
हारीतस्तस्य पुत्रोऽभून्मान्धातृप्रवरा इमे ॥ १ ॥

Text

Texto

śrī-śuka uvāca
māndhātuḥ putra-pravaro
yo ’mbarīṣaḥ prakīrtitaḥ
pitāmahena pravṛto
yauvanāśvas tu tat-sutaḥ
hārītas tasya putro ’bhūn
māndhātṛ-pravarā ime
śrī-śuka uvāca
māndhātuḥ putra-pravaro
yo ’mbarīṣaḥ prakīrtitaḥ
pitāmahena pravṛto
yauvanāśvas tu tat-sutaḥ
hārītas tasya putro ’bhūn
māndhātṛ-pravarā ime

Synonyms

Sinônimos

śrī-śukaḥ uvāca — Śrī Śukadeva Gosvāmī said; māndhātuḥ — of Māndhātā; putra-pravaraḥ — the prominent son; yaḥ — the one who; ambarīṣaḥ — by the name Ambarīṣa; prakīrtitaḥ — celebrated; pitāmahena — by his grandfather Yuvanāśva; pravṛtaḥ — accepted; yauvanāśvaḥ — named Yauvanāśva; tu — and; tat-sutaḥ — the son of Ambarīṣa; hārītaḥ — by the name Hārīta; tasya — of Yauvanāśva; putraḥ — the son; abhūt — became; māndhātṛ — in the dynasty of Māndhātā; pravarāḥ — most prominent; ime — all of them.

śrī-śukaḥ uvāca — Śrī Śukadeva Gosvāmī disse; māndhātuḥ — de Māndhātā; putra-pravaraḥ — o filho proeminente; yaḥ — aquele que; ambarīṣaḥ — chamado Ambarīṣa; prakīrtitaḥ — célebre; pitāmahena — por seu avô Yuvanāśva; pravṛtaḥ — aceito; yauvanāśvaḥ — chamado Yauvanāśva; tu — e; tat-sutaḥ — o filho de Ambarīṣa; hārītaḥ — chamado Hārīta; tasya — de Yauvanāśva; putraḥ — o filho; abhūt — tornaram-se; māndhātṛ — na dinastia de Māndhātā; pravarāḥ — muito proeminentes; ime — todos eles.

Translation

Tradução

Śukadeva Gosvāmī said: The most prominent among the sons of Māndhātā was he who is celebrated as Ambarīṣa. Ambarīṣa was accepted as son by his grandfather Yuvanāśva. Ambarīṣa’s son was Yauvanāśva, and Yauvanāśva’s son was Hārīta. In Māndhātā’s dynasty, Ambarīṣa, Hārīta and Yauvanāśva were very prominent.

Śukadeva Gosvāmī disse: O mais proeminente entre os filhos de Māndhātā foi aquele célebre como Ambarīṣa. Ambarīṣa foi aceito como filho por seu avô Yuvanāśva. Ambarīṣa teve um filho chamado Yauvanāśva, e o filho de Yauvanāśva foi Hārīta. Na dinastia Māndhātā, Ambarīṣa, Hārīta e Yauvanāśva destacaram-se muito.