Skip to main content

Text 29

Text 29

Devanagari

Devanagari

मरुत्तस्य दम: पुत्रस्तस्यासीद् राज्यवर्धन: ।
सुधृतिस्तत्सुतो जज्ञे सौधृतेयो नर: सुत: ॥ २९ ॥

Text

Texto

maruttasya damaḥ putras
tasyāsīd rājyavardhanaḥ
sudhṛtis tat-suto jajñe
saudhṛteyo naraḥ sutaḥ
maruttasya damaḥ putras
tasyāsīd rājyavardhanaḥ
sudhṛtis tat-suto jajñe
saudhṛteyo naraḥ sutaḥ

Synonyms

Palabra por palabra

maruttasya — of Marutta; damaḥ — (was named) Dama; putraḥ — the son; tasya — of him (Dama); āsīt — there was; rājya-vardhanaḥ — named Rājyavardhana, or one who can expand the kingdom; sudhṛtiḥ — was named Sudhṛti; tat-sutaḥ — the son of him (Rājyavardhana); jajñe — was born; saudhṛteyaḥ — from Sudhṛti; naraḥ — named Nara; sutaḥ — the son.

maruttasya — de Marutta; damaḥ — (se llamaba) Dama; putraḥ — el hijo; tasya — de él (de Dama); āsīt — hubo; rājya-vardhanaḥ — llamado Rājyavardhana, «el que puede aumentar los límites de su reino»; sudhṛtiḥ — se llamó Sudhṛti; tat-sutaḥ — el hijo de él (de Rājyavardhana); jajñe — nació; saudhṛteyaḥ — de Sudhṛti; naraḥ — llamado Nara; sutaḥ — el hijo.

Translation

Traducción

Marutta’s son was Dama, Dama’s son was Rājyavardhana, Rājyavardhana’s son was Sudhṛti, and his son was Nara.

El hijo de Marutta fue Dama, el hijo de Dama fue Rājyavardhana, el hijo de Rājyavardhana fue Sudhṛti, y el hijo de este fue Nara.