Skip to main content

Word for Word Index

rājya-bhoga
disfrute del reino — CC Madhya-līlā 12.20
rājya chāḍi’
abandonando el reino — CC Madhya-līlā 12.10
ei rājya
este reino — CC Madhya-līlā 16.6
kari rājya āvaraṇe
adorno Mi reino — CC Madhya-līlā 13.157
kibā rājya
de qué sirve mi reino — CC Madhya-līlā 11.49
rājya-kāmaḥ
aquellos que anhelan tener reinos — Śrīmad-bhāgavatam 2.3.2-7
cualquiera que desee un imperio o un reino — Śrīmad-bhāgavatam 2.3.9
rājya-kāmukaḥ
porque deseaba el trono real — Śrīmad-bhāgavatam 9.23.18-19
rājya-sukha-lobhena
llevados por la codicia de la felicidad imperial — Bg. 1.44
nija-rājya-mane
en el reino de Su propia mente — CC Antya-līlā 17.58
rājya-ādi-pradāna
conceder el mismo cargo en el gobierno, etc. — CC Antya-līlā 9.110
rājya-viṣaya
la opulencia de un rey — CC Antya-līlā 9.109
rājya
del reino — Śrīmad-bhāgavatam 6.15.21-23
reinos — Śrīmad-bhāgavatam 7.7.44
reino — CC Ādi-līlā 9.44
reino — CC Madhya-līlā 1.176, CC Madhya-līlā 12.9
al reino.CC Madhya-līlā 5.122
el reino — CC Antya-līlā 9.70, CC Antya-līlā 9.96
rājya-vardhanaḥ
llamado Rājyavardhana, «el que puede aumentar los límites de su reino» — Śrīmad-bhāgavatam 9.2.29
svā-rājya
situado en su propia posición constitucional de ofrecer servicio al Señor — Śrīmad-bhāgavatam 9.4.25
rājya-śāsane
gobernando el reino — CC Madhya-līlā 21.126