Skip to main content

Text 17

Text 17

Devanagari

Devanagari

सहदेवस्ततो हीनो जयसेनस्तु तत्सुत: ।
सङ्‍कृतिस्तस्य च जय: क्षत्रधर्मा महारथ: ।
क्षत्रवृद्धान्वया भूपा इमेश‍ृण्वथनाहुषान् ॥ १७ ॥

Text

Texto

sahadevas tato hīno
jayasenas tu tat-sutaḥ
saṅkṛtis tasya ca jayaḥ
kṣatra-dharmā mahā-rathaḥ
kṣatravṛddhānvayā bhūpā
ime śṛṇv atha nāhuṣān
sahadevas tato hīno
jayasenas tu tat-sutaḥ
saṅkṛtis tasya ca jayaḥ
kṣatra-dharmā mahā-rathaḥ
kṣatravṛddhānvayā bhūpā
ime śṛṇv atha nāhuṣān

Synonyms

Palabra por palabra

sahadevaḥ — Sahadeva; tataḥ — from Sahadeva; hīnaḥ — a son named Hīna; jayasenaḥ — Jayasena; tu — also; tat-sutaḥ — the son of Hīna; saṅkṛtiḥ — Saṅkṛti; tasya — of Saṅkṛti; ca — also; jayaḥ — a son named Jaya; kṣatra-dharmā — expert in the duties of a kṣatriya; mahā-rathaḥ — a greatly powerful fighter; kṣatravṛddha-anvayāḥ — in the dynasty of Kṣatravṛddha; bhūpāḥ — kings; ime — all these; śṛṇu — hear from me; atha — now; nāhuṣān — the descendants of Nahuṣa.

sahadevaḥ — Sahadeva; tataḥ — de Sahadeva; hīnaḥ — un hijo llamado Hīna; jayasenaḥ — Jayasena; tu — también; tat-sutaḥ — el hijo de Hīna; saṅkṛtiḥ — Saṅkṛti; tasya — de Saṅkṛti; ca — también; jayaḥ — un hijo llamado Jaya; kṣatra-dharmā — experimentado en los deberes kṣatriyas; mahā-rathaḥ — un luchador enormemente poderoso; kṣatravṛddha-anvayāḥ — en la dinastía de Kṣatravṛddha; bhūpāḥ — reyes; ime — todos estos; śṛṇu — escucha; atha — ahora; nāhuṣān — los descendientes de Nahuṣa.

Translation

Traducción

From Haryabala came a son named Sahadeva, and from Sahadeva came Hīna. The son of Hīna was Jayasena, and the son of Jayasena was Saṅkṛti. The son of Saṅkṛti was the powerful and expert fighter named Jaya. These kings were the members of the Kṣatravṛddha dynasty. Now let me describe to you the dynasty of Nahuṣa.

Haryabala tuvo un hijo llamado Sahadeva, y de Sahadeva nació Hīna. El hijo de Hīna fue Jayasena, y el hijo de Jayasena, Saṅkṛti. El hijo de Saṅkṛti fue Jaya, luchador poderoso y experimentado. Estos fueron los reyes que formaron la dinastía Kṣatravṛddha. Ahora te hablaré de la dinastía de Nahuṣa.

Purport

Significado

Thus end the Bhaktivedanta purports of the Ninth Canto, Seventeenth Chapter, of the Śrīmad-Bhāgavatam, entitled “The Dynasties of the Sons of Purūravā.”

Así terminan los significados de Bhaktivedanta correspondientes al capítulo decimoséptimo del Canto Noveno del Śrīmad-Bhāgavatam, titulado «Dinastías de los hijos de Purūravā».