Skip to main content

Text 19

Text 19

Devanagari

Devanagari

कुशध्वजस्तस्य पुत्रस्ततो धर्मध्वजो नृप: ।
धर्मध्वजस्य द्वौ पुत्रौ कृतध्वजमितध्वजौ ॥ १९ ॥

Text

Texto

kuśadhvajas tasya putras
tato dharmadhvajo nṛpaḥ
dharmadhvajasya dvau putrau
kṛtadhvaja-mitadhvajau
kuśadhvajas tasya putras
tato dharmadhvajo nṛpaḥ
dharmadhvajasya dvau putrau
kṛtadhvaja-mitadhvajau

Synonyms

Palabra por palabra

kuśadhvajaḥ — Kuśadhvaja; tasya — of Śīradhvaja; putraḥ — son; tataḥ — from him; dharmadhvajaḥ — Dharmadhvaja; nṛpaḥ — the king; dharmadhvajasya — from this Dharmadhvaja; dvau — two; putrau — sons; kṛtadhvaja-mitadhvajau — Kṛtadhvaja and Mitadhvaja.

kuśadhvajaḥ — Kuśadhvaja; tasya — de Śīradhvaja; putraḥ — hijo; tataḥ — de él; dharmadhvajaḥ — Dharmadhvaja; nṛpaḥ — el rey; dharmadhvajasya — de Dharmadhvaja; dvau — dos; putrau — hijos; kṛtadhvaja-mitadhvajau — Kṛtadhvaja y Mitadhvaja.

Translation

Traducción

The son of Śīradhvaja was Kuśadhvaja, and the son of Kuśadhvaja was King Dharmadhvaja, who had two sons, namely Kṛtadhvaja and Mitadhvaja.

El hijo de Śīradhvaja fue Kuśadhvaja, y el hijo de Kuśadhvaja fue el rey Dharmadhvaja, que tuvo dos hijos, Kṛtadhvaja y Mitadhvaja.