Skip to main content

ŚB 9.13.19

Texto

kuśadhvajas tasya putras
tato dharmadhvajo nṛpaḥ
dharmadhvajasya dvau putrau
kṛtadhvaja-mitadhvajau

Sinônimos

kuśadhvajaḥ — Kuśadhvaja; tasya — de Śīradhvaja; putraḥ — filho; tataḥ — dele; dharmadhvajaḥ — Dharmadhvaja; nṛpaḥ — o rei; dharmadhvajasya — deste Dharmadhvaja; dvau — dois; putrau — filhos; kṛtadhvaja-mitadhvajau — Kṛtadhvaja e Mitadhvaja.

Tradução

O filho de Śīradhvaja foi Kuśadhvaja, e o filho de Kuśadhvaja foi o rei Dharmadhvaja, que teve dois filhos, a saber, Kṛtadhvaja e Mitadhvaja.