Skip to main content

Text 16

VERSO 16

Devanagari

Devanagari

मरो: प्रतीपकस्तस्माज्जात: कृतरथो यत: ।
देवमीढस्तस्य पुत्रो विश्रुतोऽथ महाधृति: ॥ १६ ॥

Text

Texto

maroḥ pratīpakas tasmāj
jātaḥ kṛtaratho yataḥ
devamīḍhas tasya putro
viśruto ’tha mahādhṛtiḥ
maroḥ pratīpakas tasmāj
jātaḥ kṛtaratho yataḥ
devamīḍhas tasya putro
viśruto ’tha mahādhṛtiḥ

Synonyms

Sinônimos

maroḥ — of Maru; pratīpakaḥ — a son named Pratīpaka; tasmāt — from Pratīpaka; jātaḥ — was born; kṛtarathaḥ — a son named Kṛtaratha; yataḥ — and from Kṛtaratha; devamīḍhaḥ — Devamīḍha; tasya — of Devamīḍha; putraḥ — a son; viśrutaḥ — Viśruta; atha — from him; mahādhṛtiḥ — a son named Mahādhṛti.

maroḥ — de Maru; pratīpakaḥ — um filho chamado Pratīpaka; tasmāt — de Pratīpaka; jātaḥ — nasceu; kṛtarathaḥ — um filho chamado Kṛtaratha; yataḥ — e de Kṛtaratha; devamīḍhaḥ — Devamīḍha; tasya — de Devamīḍha; putraḥ — um filho; viśrutaḥ — Viśruta; atha — dele; mahādhṛtiḥ — um filho chamado Mahādhṛti.

Translation

Tradução

The son of Maru was Pratīpaka, and the son of Pratīpaka was Kṛtaratha. From Kṛtaratha came Devamīḍha; from Devamīḍha, Viśruta; and from Viśruta, Mahādhṛti.

O filho de Maru foi Pratīpaka, e o filho de Pratīpaka foi Kṛtaratha. De Kṛtaratha, veio Devamīḍha; de Devamīḍha, Viśruta, e de Viśruta, Mahādhṛti.