Skip to main content

Text 16

Sloka 16

Devanagari

Dévanágarí

मरो: प्रतीपकस्तस्माज्जात: कृतरथो यत: ।
देवमीढस्तस्य पुत्रो विश्रुतोऽथ महाधृति: ॥ १६ ॥

Text

Verš

maroḥ pratīpakas tasmāj
jātaḥ kṛtaratho yataḥ
devamīḍhas tasya putro
viśruto ’tha mahādhṛtiḥ
maroḥ pratīpakas tasmāj
jātaḥ kṛtaratho yataḥ
devamīḍhas tasya putro
viśruto ’tha mahādhṛtiḥ

Synonyms

Synonyma

maroḥ — of Maru; pratīpakaḥ — a son named Pratīpaka; tasmāt — from Pratīpaka; jātaḥ — was born; kṛtarathaḥ — a son named Kṛtaratha; yataḥ — and from Kṛtaratha; devamīḍhaḥ — Devamīḍha; tasya — of Devamīḍha; putraḥ — a son; viśrutaḥ — Viśruta; atha — from him; mahādhṛtiḥ — a son named Mahādhṛti.

maroḥ — Marua; pratīpakaḥ — syn jménem Pratīpaka; tasmāt — Pratīpakovi; jātaḥ — narodil se; kṛtarathaḥ — syn jménem Kṛtaratha; yataḥ — a Kṛtarathovi; devamīḍhaḥ — Devamīḍha; tasya — Devamīḍhy; putraḥ — syn; viśrutaḥ — Viśruta; atha — jemu; mahādhṛtiḥ — syn jménem Mahādhṛti.

Translation

Překlad

The son of Maru was Pratīpaka, and the son of Pratīpaka was Kṛtaratha. From Kṛtaratha came Devamīḍha; from Devamīḍha, Viśruta; and from Viśruta, Mahādhṛti.

Synem Marua byl Pratīpaka a jeho synem byl Kṛtaratha. Kṛtarathovi se narodil Devamīḍha, Devamīḍhovi Viśruta a jemu Mahādhṛti.