Skip to main content

Text 12

VERSO 12

Devanagari

Devanagari

श्रीशुक उवाच
तस्येत्थं भाषमाणस्य प्रह्लादो भगवत्प्रिय: ।
आजगाम कुरुश्रेष्ठ राकापतिरिवोत्थित: ॥ १२ ॥

Text

Texto

śrī-śuka uvāca
tasyetthaṁ bhāṣamāṇasya
prahrādo bhagavat-priyaḥ
ājagāma kuru-śreṣṭha
rākā-patir ivotthitaḥ
śrī-śuka uvāca
tasyetthaṁ bhāṣamāṇasya
prahrādo bhagavat-priyaḥ
ājagāma kuru-śreṣṭha
rākā-patir ivotthitaḥ

Synonyms

Sinônimos

śrī-śukaḥ uvāca — Śrī Śukadeva Gosvāmī said; tasya — Bali Mahārāja; ittham — in this way; bhāṣamāṇasya — while describing his fortunate position; prahrādaḥ — Mahārāja Prahlāda, his grandfather; bhagavat-priyaḥ — the most favored devotee of the Supreme Personality of Godhead; ājagāma — appeared there; kuru-śreṣṭha — O best of the Kurus, Mahārāja Parīkṣit; rākā-patiḥ — the moon; iva — like; utthitaḥ — having risen.

śrī-śukaḥ uvāca — Śrī Śukadeva Gosvāmī disse; tasya — Bali Mahārāja; ittham — dessa maneira; bhāṣamāṇasya — enquanto descrevia sua posição afortunada; prahrādaḥ — Mahārāja Prahlāda, seu avô; bhagavat-priyaḥ — o devoto favorito da Suprema Personalidade de Deus; ājagāma — apareceu ali; kuru-śreṣṭha — ó melhor dos Kurus, Mahārāja Parīkṣit; rākā-patiḥ — a Lua; iva — como; utthitaḥ — tendo surgido.

Translation

Tradução

Śukadeva Gosvāmī said: O best of the Kurus, while Bali Mahārāja was describing his fortunate position in this way, the most dear devotee of the Lord, Prahlāda Mahārāja, appeared there, like the moon rising in the nighttime.

Śukadeva Gosvāmī disse: Ó melhor dos Kurus, enquanto Bali Mahārāja descrevia dessa maneira sua posição afortunada, o mais querido devoto do Senhor, Prahlāda Mahārāja, apareceu ali, tal qual a Lua que surge à noite.