Skip to main content

Text 29

Sloka 29

Devanagari

Dévanágarí

यमस्तु कालनाभेन विश्वकर्मा मयेन वै ।
शम्बरो युयुधे त्वष्ट्रा सवित्रा तु विरोचन: ॥ २९ ॥

Text

Verš

yamas tu kālanābhena
viśvakarmā mayena vai
śambaro yuyudhe tvaṣṭrā
savitrā tu virocanaḥ
yamas tu kālanābhena
viśvakarmā mayena vai
śambaro yuyudhe tvaṣṭrā
savitrā tu virocanaḥ

Synonyms

Synonyma

yamaḥ — Yamarāja; tu — indeed; kālanābhena — with Kālanābha; viśvakarmā — Viśvakarmā; mayena — with Maya; vai — indeed; śambaraḥ — Śambara; yuyudhe — fought; tvaṣṭrā — with Tvaṣṭā; savitrā — with the sun-god; tu — indeed; virocanaḥ — the demon Virocana.

yamaḥ — Yamarāja; tu — skutečně; kālanābhena — s Kālanābhou; viśvakarmā — Viśvakarmā; mayena — s Mayou; vai — jistě; śambaraḥ — Śambara; yuyudhe — bojoval; tvaṣṭrā — s Tvaṣṭou; savitrā — s bohem Slunce; tu — vskutku; virocanaḥ — démon Virocana.

Translation

Překlad

Yamarāja fought with Kālanābha, Viśvakarmā with Maya Dānava, Tvaṣṭā with Śambara, and the sun-god with Virocana.

Yamarāja zápolil s Kālanābhou, Viśvakarmā se utkal s Mayou Dānavou, Tvaṣṭā se Śambarou a bůh Slunce s Virocanou.