Skip to main content

Text 1

VERSO 1

Devanagari

Devanagari

श्रीराजोवाच
व्रतं पुंसवनं ब्रह्मन् भवता यदुदीरितम् ।
तस्य वेदितुमिच्छामि येन विष्णु: प्रसीदति ॥ १ ॥

Text

Texto

śrī-rājovāca
vrataṁ puṁsavanaṁ brahman
bhavatā yad udīritam
tasya veditum icchāmi
yena viṣṇuḥ prasīdati
śrī-rājovāca
vrataṁ puṁsavanaṁ brahman
bhavatā yad udīritam
tasya veditum icchāmi
yena viṣṇuḥ prasīdati

Synonyms

Sinônimos

śrī-rājā uvāca — Mahārāja Parīkṣit said; vratam — the vow; puṁsavanam — called puṁsavana; brahman — O brāhmaṇa; bhavatā — by you; yat — which; udīritam — was spoken of; tasya — of that; veditum — to know; icchāmi — I want; yena — by which; viṣṇuḥ — Lord Viṣṇu; prasīdati — is pleased.

śrī-rājā uvāca — Mahārāja Parīkṣit disse; vratam — o voto; puṁsavanam — chamado puṁsavana; brahman — ó brāhmaṇa; bhavatā — por ti; yat — o qual; udīritam — foi falado; tasya — isto; veditum — conhecer; icchāmi — quero; yena — mediante o qual; viṣṇuḥ — o Senhor Viṣṇu; prasīdati — fica satisfeito.

Translation

Tradução

Mahārāja Parīkṣit said: My dear lord, you have already spoken about the puṁsavana vow. Now I want to hear about it in detail, for I understand that by observing this vow one can please the Supreme Lord, Viṣṇu.

Mahārāja Parīkṣit disse: Meu querido senhor, já falaste sobre o voto puṁsavana. Agora, é meu desejo ouvi-lo ser descrito em porme­nores, pois entendo que quem segue esse voto pode satisfazer Viṣṇu, o Senhor Supremo.