Skip to main content

Text 5

VERSO 5

Devanagari

Devanagari

सिद्धा विद्याधरा दैत्या दानवा गुह्यकादय: ।
सुनन्दनन्दप्रमुखा: पार्षदप्रवरा हरे: ॥ ५ ॥

Text

Texto

siddhā vidyādharā daityā
dānavā guhyakādayaḥ
sunanda-nanda-pramukhāḥ
pārṣada-pravarā hareḥ
siddhā vidyādharā daityā
dānavā guhyakādayaḥ
sunanda-nanda-pramukhāḥ
pārṣada-pravarā hareḥ

Synonyms

Sinônimos

siddhāḥ — the residents of Siddhaloka; vidyādharāḥ — the residents of Vidyādhara-loka; daityāḥ — the demoniac descendants of Diti; dānavāḥ — the asuras; guhyaka-ādayaḥ — the Yakṣas, etc.; sunanda-nanda-pramukhāḥ — headed by Sunanda and Nanda, the chief of Lord Viṣṇu’s associates from Vaikuṇṭha; pārṣada — associates; pravarāḥ — most respectful; hareḥ — of the Supreme Personality of Godhead.

siddhāḥ — os habitantes de Siddhaloka; vidyādharāḥ — os habitantes de Vidyādhara-loka; daityāḥ — os descendentes demoníacos de Diti; dānavāḥ — os asuras; guhyaka-ādayaḥ — os Yakṣas etc.; sunanda-nanda-pramukhāḥ — liderados por Sunanda e Nanda, os principais associados do Senhor Viṣṇu em Vaikuṇṭha; pārṣada — associados; pravarāḥ — muito respeitosos; hareḥ — da Suprema Personalidade de Deus.

Translation

Tradução

The Lord was accompanied by the residents of Siddhaloka and Vidyādhara-loka, all the descendants of Diti, and the demons and the Yakṣas. He was also accompanied by His chief associates, headed by Sunanda and Nanda.

O Senhor estava acompanhado pelos habitantes de Siddhaloka e Vidyādhara-loka, por todos os descendentes de Diti e pelos demônios e Yakṣas. Também vinha acompanhado por Seus associados principais, liderados por Sunanda e Nanda.