Skip to main content

Text 39

VERSO 39

Devanagari

Devanagari

विससर्ज तनुं तां वैज्योत्‍स्‍नां कान्तिमतीं प्रियाम् ।
त एव चाददु: प्रीत्या विश्वावसुपुरोगमा: ॥ ३९ ॥

Text

Texto

visasarja tanuṁ tāṁ vai
jyotsnāṁ kāntimatīṁ priyām
ta eva cādaduḥ prītyā
viśvāvasu-purogamāḥ
visasarja tanuṁ tāṁ vai
jyotsnāṁ kāntimatīṁ priyām
ta eva cādaduḥ prītyā
viśvāvasu-purogamāḥ

Synonyms

Sinônimos

visasarja — gave up; tanum — form; tām — that; vai — in fact; jyotsnām — moonlight; kānti-matīm — shining; priyām — beloved; te — the Gandharvas; eva — certainly; ca — and; ādaduḥ — took possession; prītyā — gladly; viśvāvasu-puraḥ-gamāḥ — headed by Viśvāvasu.

visasarja — abandonou; tanum — forma; tām — aquela; vai — de fato; jyotsnām — luar; kānti-matīm — brilhante; priyām — amada; te — os Gandharvas; eva — certamente; ca — e; ādaduḥ — tomaram posse; prītyā — de bom grado; viśvāvasu puraḥ-gamāḥ — encabeçados por Viśvāvasu.

Translation

Tradução

After that, Brahmā gave up that shining and beloved form of moonlight. Viśvāvasu and other Gandharvas gladly took possession of it.

Depois disso, Brahmā abandonou aquela brilhante e amada forma de luar. Viśvāvasu e outros Gandharvas de bom grado tomaram posse dela.