Skip to main content

Text 3

Text 3

Devanagari

Devanagari

यस्त्वेतयोर्धृतो दण्डो भवद्‍‌भिर्मामनुव्रतै: ।
स एवानुमतोऽस्माभिर्मुनयो देवहेलनात् ॥ ३ ॥

Text

Texto

yas tv etayor dhṛto daṇḍo
bhavadbhir mām anuvrataiḥ
sa evānumato ’smābhir
munayo deva-helanāt
yas tv etayor dhṛto daṇḍo
bhavadbhir mām anuvrataiḥ
sa evānumato ’smābhir
munayo deva-helanāt

Synonyms

Palabra por palabra

yaḥ — which; tu — but; etayoḥ — regarding both Jaya and Vijaya; dhṛtaḥ — has been given; daṇḍaḥ — punishment; bhavadbhiḥ — by you; mām — Me; anuvrataiḥ — devoted to; saḥ — that; eva — certainly; anumataḥ — is approved; asmābhiḥ — by Me; munayaḥ — O great sages; deva — against you; helanāt — because of an offense.

yaḥ — que; tu — pero; etayoḥ — acerca de Jaya y Vijaya; dhṛtaḥ — se ha dado; daṇḍaḥ — castigo; bhavadbhiḥ — por ustedes; mām — Mí; anuvrataiḥ — dedicados a; saḥ — esto; eva — ciertamente; anumataḥ — es aprobado; asmābhiḥ — por Mí; munayaḥ — ¡oh, grandes sabios!; deva — contra ustedes; helanāt — por una ofensa.

Translation

Traducción

O great sages, I approve of the punishment that you who are devoted to Me have meted out to them.

¡Oh, grandes sabios! Yo apruebo el castigo que ustedes, que están consagrados a Mí, les han impuesto.