Skip to main content

Text 1

VERSO 1

Devanagari

Devanagari

मैत्रेय उवाच
इति ते वर्णित: क्षत्त: कालाख्य: परमात्मन: ।
महिमा वेदगर्भोऽथ यथास्राक्षीन्निबोध मे ॥ १ ॥

Text

Texto

maitreya uvāca
iti te varṇitaḥ kṣattaḥ
kālākhyaḥ paramātmanaḥ
mahimā veda-garbho ’tha
yathāsrākṣīn nibodha me
maitreya uvāca
iti te varṇitaḥ kṣattaḥ
kālākhyaḥ paramātmanaḥ
mahimā veda-garbho ’tha
yathāsrākṣīn nibodha me

Synonyms

Sinônimos

maitreyaḥ uvāca — Śrī Maitreya said; iti — thus; te — unto you; varṇitaḥ — described; kṣattaḥ — O Vidura; kāla-ākhyaḥ — by the name eternal time; paramātmanaḥ — of the Supersoul; mahimā — glories; veda-garbhaḥ — Lord Brahmā, the reservoir of the Vedas; atha — hereafter; yathā — as it is; asrākṣīt — did create; nibodha — just try to understand; me — from me.

maitreyaḥ uvāca — Śrī Maitreya disse; iti — assim; te — a ti; varṇitaḥ — descritas; kṣattaḥ — ó Vidura; kāla-ākhyaḥ — denominada tempo eterno; paramātmanaḥ — da Superalma; mahimā — glórias; veda-garbhaḥ — senhor Brahmā, o reservatório dos Vedas; atha — doravante; yathā — como é; asrākṣīt — criou; nibodha — simplesmente tenta entender; me — de mim.

Translation

Tradução

Śrī Maitreya said: O learned Vidura, so far I have explained to you the glories of the form of the Supreme Personality of Godhead in His feature of kāla. Now you can hear from me about the creation of Brahmā, the reservoir of all Vedic knowledge.

Śrī Maitreya disse: Ó erudito Vidura, até agora expliquei-te as glórias da forma da Suprema Personalidade de Deus sob Seu aspecto de kāla. Agora ouve-me falar sobre a criação de Brahmā, o reservatório de todo o conhecimento védico.