Skip to main content

Text 1

Sloka 1

Devanagari

Dévanágarí

मैत्रेय उवाच
इति ते वर्णित: क्षत्त: कालाख्य: परमात्मन: ।
महिमा वेदगर्भोऽथ यथास्राक्षीन्निबोध मे ॥ १ ॥

Text

Verš

maitreya uvāca
iti te varṇitaḥ kṣattaḥ
kālākhyaḥ paramātmanaḥ
mahimā veda-garbho ’tha
yathāsrākṣīn nibodha me
maitreya uvāca
iti te varṇitaḥ kṣattaḥ
kālākhyaḥ paramātmanaḥ
mahimā veda-garbho ’tha
yathāsrākṣīn nibodha me

Synonyms

Synonyma

maitreyaḥ uvāca — Śrī Maitreya said; iti — thus; te — unto you; varṇitaḥ — described; kṣattaḥ — O Vidura; kāla-ākhyaḥ — by the name eternal time; paramātmanaḥ — of the Supersoul; mahimā — glories; veda-garbhaḥ — Lord Brahmā, the reservoir of the Vedas; atha — hereafter; yathā — as it is; asrākṣīt — did create; nibodha — just try to understand; me — from me.

maitreyaḥ uvāca — Śrī Maitreya řekl; iti — takto; te — tobě; varṇitaḥ — popsal; kṣattaḥ — ó Viduro; kāla-ākhyaḥ — jménem věčný čas; paramātmanaḥ — Nadduše; mahimā — slávu; veda-garbhaḥ — Pán Brahmā, zdroj Ved; atha — nyní; yathā — tak, jak; asrākṣīt — stvořil; nibodha — snaž se pochopit; me — ode mne.

Translation

Překlad

Śrī Maitreya said: O learned Vidura, so far I have explained to you the glories of the form of the Supreme Personality of Godhead in His feature of kāla. Now you can hear from me about the creation of Brahmā, the reservoir of all Vedic knowledge.

Śrī Maitreya řekl: Ó učený Viduro, dosud jsem ti vysvětloval slávu Nejvyššího Pána v Jeho aspektu kāly. Nyní slyš o stvořeních Brahmy, který je zdrojem všeho védského poznání.