Skip to main content

Texts 13-15

VERSOS 13-15

Devanagari

Devanagari

एवं सौभं च शाल्वं च दन्तवक्रं सहानुजम् ।
हत्वा दुर्विषहानन्यैरीडित: सुरमानवै: ॥ १३ ॥
मुनिभि: सिद्धगन्धर्वैर्विद्याधरमहोरगै: ।
अप्सरोभि: पितृगणैर्यक्षै: किन्नरचारणै: ॥ १४ ॥
उपगीयमानविजय: कुसुमैरभिवर्षित: ।
वृतश्च वृष्णिप्रवरैर्विवेशालङ्कृतां पुरीम् ॥ १५ ॥

Text

Texto

evaṁ saubhaṁ ca śālvaṁ ca
dantavakraṁ sahānujam
hatvā durviṣahān anyair
īḍitaḥ sura-mānavaiḥ
evaṁ saubhaṁ ca śālvaṁ ca
dantavakraṁ sahānujam
hatvā durviṣahān anyair
īḍitaḥ sura-mānavaiḥ
munibhiḥ siddha-gandharvair
vidyādhara-mahoragaiḥ
apsarobhiḥ pitṛ-gaṇair
yakṣaiḥ kinnara-cāraṇaiḥ
munibhiḥ siddha-gandharvair
vidyādhara-mahoragaiḥ
apsarobhiḥ pitṛ-gaṇair
yakṣaiḥ kinnara-cāraṇaiḥ
upagīyamāna-vijayaḥ
kusumair abhivarṣitaḥ
vṛtaś ca vṛṣṇi-pravarair
viveśālaṅkṛtāṁ purīm
upagīyamāna-vijayaḥ
kusumair abhivarṣitaḥ
vṛtaś ca vṛṣṇi-pravarair
viveśālaṅkṛtāṁ purīm

Synonyms

Sinônimos

evam — thus; saubham — the vehicle Saubha; ca — and; śālvam — Śālva; ca — and; dantavakram — Dantavakra; saha — together with; anujam — his younger brother, Vidūratha; hatvā — having killed; durviṣahān — insurmountable; anyaiḥ — by others; īḍitaḥ — praised; sura — by demigods; mānavaiḥ — and men; munibhiḥ — by sages; siddha — by perfected mystics; gandharvaiḥ — and by heavenly singers; vidyādhara — by residents of the Vidyādhara planet; mahā-uragaiḥ — and celestial serpents; apsarobhiḥ — by dancing girls of heaven; pitṛ-gaṇaiḥ — by elevated forefathers; yakṣaiḥ — Yakṣas; kinnara-cāraṇaiḥ — and by Kinnaras and Cāraṇas; upagīyamāna — being chanted; vijayaḥ — whose victory; kusumaiḥ — with flowers; abhivarṣitaḥ — rained upon; vṛtaḥ — surrounded; ca — and; vṛṣṇi-pravaraiḥ — by the most eminent of the Vṛṣṇis; viveśa — He entered; alaṅkṛtām — decorated; purīm — His capital, Dvārakā.

evam — assim; saubham — o veículo Saubha; ca — e; śālvam — Śālva; ca — e; dantavakram — Dantavakra; saha — juntamente com; anujam — seu irmão mais novo, Vidūratha; hatvā — tendo matado; durviṣahān — insuperável; anyaiḥ — por outros; īḍitaḥ — louvado; sura — por semideuses; mānavaiḥ — e homens; munibhiḥ — por sábios; siddha — por místicos perfeitos; gandharvaiḥ — e por cantores celestiais; vidyādhara — por residentes do planeta Vidyādhara; mahā-uragaiḥ — e serpentes celes­tiais; apsarobhiḥ — por dançarinas do céu; pitṛ-gaṇaiḥ — por insignes antepassados; yakṣaiḥ — Yakṣas; kinnara-cāraṇaiḥ — e por Kinnaras e Cāraṇas; upagīyamāna — sendo cantada; vijayaḥ — cuja vitória; kusu­maiḥ — com flores; abhivarṣitaḥ — que choviam; vṛtaḥ — rodeado; ca­ — e; vṛṣṇi-pravaraiḥ — pelos mais eminentes dos Vṛṣṇis; viveśa — entrou; alaṅkṛtām — decorada; purīm — em Sua capital, Dvārakā.

Translation

Tradução

Having thus destroyed Śālva and his Saubha airship, along with Dantavakra and his younger brother, all of whom were invincible before any other opponent, the Lord was praised by demigods, human beings and great sages, by Siddhas, Gandharvas, Vidyādharas and Mahoragas, and also by Apsarās, Pitās, Yakṣas, Kinnaras and Cāraṇas. As they sang His glories and showered Him with flowers, the Supreme Lord entered His festively decorated capital city in the company of the most eminent Vṛṣṇis.

Tendo assim destruído Śālva e sua aeronave Saubha, juntamente com Dantavakra e seu irmão mais novo, todos os quais eram invencí­veis diante de qualquer outro adversário, o Senhor foi louvado por semideuses, seres humanos e grandes sábios, por Siddhas, Gandharvas, Vidyādharas e Mahoragas, e também por Apsarās, Pitās, Yakṣas, Kinnaras e Cāraṇas. Enquanto estes cantavam Suas glórias e lançavam chuvas de flores sobre Ele, o Senhor Supremo, acompanhado dos mais eminentes Vṛṣṇis, entrou em Sua capital, que estava festivamente adornada.