Skip to main content

Texts 3-4

VERSOS 3-4

Devanagari

Devanagari

प्रद्युम्नो युयुधानश्च गद: साम्बोऽथ सारण: । नन्दोपनन्दभद्राद्या रामकृष्णानुवर्तिन: ॥ ३ ॥ अक्षौहिणीभिर्द्वादशभि: समेता: सर्वतोदिशम् । रुरुधुर्बाणनगरं समन्तात् सात्वतर्षभा: ॥ ४ ॥

Text

Texto

pradyumno yuyudhānaś ca
gadaḥ sāmbo ’tha sāraṇaḥ
nandopananda-bhadrādyā
rāma-kṛṣṇānuvartinaḥ
pradyumno yuyudhānaś ca
gadaḥ sāmbo ’tha sāraṇaḥ
nandopananda-bhadrādyā
rāma-kṛṣṇānuvartinaḥ
akṣauhiṇībhir dvādaśabhiḥ
sametāḥ sarvato diśam
rurudhur bāṇa-nagaraṁ
samantāt sātvatarṣabhāḥ
akṣauhiṇībhir dvādaśabhiḥ
sametāḥ sarvato diśam
rurudhur bāṇa-nagaraṁ
samantāt sātvatarṣabhāḥ

Synonyms

Sinônimos

pradyumnaḥ yuyudhānaḥ ca — Pradyumna and Yuyudhāna (Sātyaki); gadaḥ sāmbaḥ atha sāraṇaḥ — Gada, Sāmba and Sāraṇa; nanda-upananda-bhadra — Nanda, Upananda and Bhadra; ādyāḥ — and others; rāma-kṛṣṇa-anuvartinaḥ — following Balarāma and Kṛṣṇa; akṣauhiṇībhiḥ — with military divisions; dvādaśabhiḥ — twelve; sametāḥ — assembled; sarvataḥ diśam — on all sides; rurudhuḥ — they besieged; bāṇa-nagaram — Bāṇāsura’s city; samantāt — totally; sātvata-ṛṣabhāḥ — the chiefs of the Sātvatas.

pradyumna yuyudhāna ca — Pradyumna e Yuyudhāna (Sātyaki); gada sāmba atha sāraa — Gada, Sāmba e Sāraṇa; nanda-upananda-bhadra — Nanda, Upananda e Bhadra; ādyā — e outros; rāma­-kṛṣṇa-anuvartina — seguindo Balarāma e Kṛṣṇa; akauhiībhi — com divisões militares; dvādaśabhi — doze; sametā — reunidos; sar­vata diśam — por todos os lados; rurudhu — assediaram; bāa-naga­ram — a cidade de Bāṇāsura; samantāt — totalmente; sātvata-ṛṣabhā — os chefes dos Sātvatas.

Translation

Tradução

With Lord Balarāma and Lord Kṛṣṇa in the lead, the chiefs of the Sātvata clan — Pradyumna, Sātyaki, Gada, Sāmba, Sāraṇa, Nanda, Upananda, Bhadra and others — converged with an army of twelve divisions and laid siege to Bāṇasura’s capital, completely surrounding the city on all sides.

Com o Senhor Balarāma e o Senhor Kṛṣṇa na dianteira, os chefes do clã Sātvata – Pradyumna, Sātyaki, Gada, Sāmba, Sāraṇa, Nanda, Upananda, Bhadra e outros – convergiram com um exército de doze divisões para a capital de Bāṇāsura, sitiando-a por completo de todos os lados.