Skip to main content

Text 21

VERSO 21

Devanagari

Devanagari

श्रीबादरायणिरुवाच
राजासीद् भीष्मको नाम विदर्भाधिपतिर्महान् ।
तस्य पञ्चाभवन् पुत्रा: कन्यैका च वरानना ॥ २१ ॥

Text

Texto

śrī-bādarāyaṇir uvāca
rājāsīd bhīṣmako nāma
vidarbhādhipatir mahān
tasya pancābhavan putrāḥ
kanyaikā ca varānanā
śrī-bādarāyaṇir uvāca
rājāsīd bhīṣmako nāma
vidarbhādhipatir mahān
tasya pancābhavan putrāḥ
kanyaikā ca varānanā

Synonyms

Sinônimos

śrī-bādarāyaṇiḥ — Śrī Bādarāyaṇi (Śukadeva, the son of Badarāyaṇa Vedavyāsa); uvāca — said; rājā — a king; āsīt — there was; bhīṣmakaḥ nāma — named Bhīṣmaka; vidarbha-adhipatiḥ — ruler of the kingdom Vidarbha; mahān — great; tasya — his; pañca — five; abhavan — there were; putrāḥ — sons; kanyā — daughter; ekā — one; ca — and; vara — exceptionally beautiful; ānanā — whose face.

śrī-bādarāyaṇiḥ — Śrī Bādarāyaṇi (Śukadeva, o filho de Badarāyaṇa Vedavyāsa); uvāca — disse; rājā — um rei; āsīt — havia; bhīṣmakaḥ nāma — chamado Bhīṣmaka; vidarbha-adhipatiḥ — governante do reino de Vidarbha; mahān — grande; tasya — dele; pañca — cinco; abhavan — havia; putrāḥ — filhos; kanyā — filha; ekā — uma; ca — e; vara — excepcionalmente belo; ānanā — cujo rosto.

Translation

Tradução

Śrī Bādarāyaṇi said: There was a king named Bhīṣmaka, the powerful ruler of Vidarbha. He had five sons and one daughter of lovely countenance.

Śrī Bādarāyaṇi disse: Havia um rei chamado Bhīṣmaka, o poderoso governante de Vidarbha. Ele tinha cinco filhos e uma filha de gracioso semblante.