Skip to main content

Text 138

Text 138

Text

Texto

pūrve bhaṭṭera mane eka chila abhimāna
‘śrī-nārāyaṇa’ hayena svayaṁ-bhagavān
pūrve bhaṭṭera mane eka chila abhimāna
‘śrī-nārāyaṇa’ hayena svayaṁ-bhagavān

Synonyms

Palabra por palabra

pūrve — before this; bhaṭṭera — of Veṅkaṭa Bhaṭṭa; mane — in the mind; eka — one; chila — there was; abhimāna — an impression; śrī-nārāyaṇa — the form of the Lord as Nārāyaṇa; hayena — is; svayam — personally; bhagavān — the Supreme Personality of Godhead.

pūrve — antes de eso; bhaṭṭera — de Veṅkaṭa Bhaṭṭa; mane — en la mente; eka — una; chila — había; abhimāna — impresión; śrī-nārāyaṇa — la forma del Señor como Nārāyaṇa; hayena — es; svayam — personalmente; bhagavān — la Suprema Personalidad de Dios.

Translation

Traducción

Before this explanation was given by Śrī Caitanya Mahāprabhu, Veṅkaṭa Bhaṭṭa thought that Śrī Nārāyaṇa was the Supreme Personality of Godhead.

Antes de que Śrī Caitanya Mahāprabhu le diese esta explicación, Veṅkaṭa Bhaṭṭa pensaba que Śrī Nārāyaṇa era la Suprema Personalidad de Dios.