Skip to main content

Text 60

Texto 60

Text

Texto

nāmaikaṁ yasya vāci smaraṇa-patha-gataṁ śrotra-mūlaṁ gataṁ vā
śuddhaṁ vāśuddha-varṇaṁ vyavahita-rahitaṁ tārayaty eva satyam
tac ced deha-draviṇa-janatā-lobha-pāṣaṇḍa-madhye
nikṣiptaṁ syān na phala-janakaṁ śīghram evātra vipra
nāmaikaṁ yasya vāci smaraṇa-patha-gataṁ śrotra-mūlaṁ gataṁ vā
śuddhaṁ vāśuddha-varṇaṁ vyavahita-rahitaṁ tārayaty eva satyam
tac ced deha-draviṇa-janatā-lobha-pāṣaṇḍa-madhye
nikṣiptaṁ syān na phala-janakaṁ śīghram evātra vipra

Synonyms

Palabra por palabra

nāma — the holy name; ekam — once; yasya — whose; vāci — in the mouth; smaraṇa-patha-gatam — entered the path of remembrance; śrotra-mūlam gatam — entered the roots of the ears; — or; śuddham — pure; — or; aśuddha-varṇam — impurely uttered; vyavahita-rahitam — without offenses or without being separated; tārayati — delivers; eva — certainly; satyam — truly; tat — that name; cet — if; deha — the material body; draviṇa — material opulence; janatā — public support; lobha — greed; pāṣaṇḍa — atheism; madhye — toward; nikṣiptam — directed; syāt — may be; na — not; phala-janakam — producing the results; śīghram — quickly; eva — certainly; atra — in this matter; vipra — O brāhmaṇa.

nāma — el santo nombre; ekam — una vez; yasya — de quien; vāci — en la boca; smaraṇa-patha-gatam — que ha entrado en la senda del recuerdo; śrotra-mūlam gatam — que ha entrado en las raíces del oído; — o; śuddham — pura; — o; aśuddha-varṇam — pronunciado de forma impura; vyavahita-rahitam — sin ofensas o sin ser separado; tārayati — libera; eva — ciertamente; satyam — verdaderamente; tat — ese nombre; cet — si; deha — el cuerpo material; draviṇa — opulencia material; janatā — respaldo público; lobha — codicia; pāṣaṇḍa — ateísmo; madhye — hacia; nikṣiptam — dirigido; syāt — puede ser; na — no; phala-janakam — producir los resultados; śīghram — rápidamente; eva — ciertamente; atra — en esta cuestión; vipra — ¡oh, brāhmaṇa!

Translation

Traducción

“ ‘If a devotee once utters the holy name of the Lord, or if it penetrates his mind or enters his ear, which is the channel of aural reception, that holy name will certainly deliver him from material bondage, whether vibrated properly or improperly, with correct or incorrect grammar, or properly joined or vibrated in separate parts. O brāhmaṇa, the potency of the holy name is therefore certainly great. However, if one uses the vibration of the holy name for the benefit of the material body, for material wealth and followers, or under the influence of greed or atheism — in other words, if one utters the name with offenses — such chanting will not produce the desired result very soon. Therefore one should diligently avoid offenses in chanting the holy name of the Lord.’ ”

«“El santo nombre del Señor, que haya sido pronunciado una vez por un devoto, o que haya penetrado en su mente o en su oído, que es el canal de la recepción auditiva, ciertamente le liberará del cautiverio material, tanto si lo pronuncia bien como si lo pronuncia mal, con corrección gramatical o sin ella, debidamente unido o con sus partes separadas. ¡Oh, brāhmaṇa!, la potencia del santo nombre es, por lo tanto, realmente grande. Sin embargo, si esa vibración del santo nombre se emplea para beneficio del cuerpo material, en busca de riquezas y seguidores, o bajo la influencia de la codicia o el ateísmo —en otras palabras, si se pronuncia con ofensas—, el canto no producirá el resultado deseado en poco tiempo. Por lo tanto, se deben evitar cuidadosamente las ofensas en el canto del santo nombre del Señor.”»

Purport

Significado

This verse from the Padma Purāṇa is included in the Hari-bhakti-vilāsa (11.289) by Sanātana Gosvāmī. Therein Śrīla Sanātana Gosvāmī gives the following explanation:

Sanātana Gosvāmī incluye este verso del Padma Purāṇa en el Hari-bhakti-vilāsa (11.527), donde da la siguiente explicación:

vāci gataṁ prasaṅgād vāṅ-madhye pravṛttam api, smaraṇa-patha-gataṁ kathañcin manaḥ-spṛṣṭam api, śrotra-mūlaṁ gataṁ kiñcit śrutam api, śuddha-varṇaṁ vā aśuddha-varṇam api vā, vyavahitaṁ śabdāntareṇa yad-vyavadhānaṁ vakṣyamāna-nārāyaṇa-śabdasya kiñcid uccāraṇānantaraṁ prasaṅgād āpatitaṁ śabdāntaraṁ tena rahitaṁ sat.

vāci gataṁ prasaṅgād vāṅ-madhye pravṛttam api, smaraṇa-patha-gataṁ kathañcin manaḥ-spṛṣṭam api, śrotra-mūlaṁ gataṁ kiñcit śrutam api, śuddha-varṇaṁ vā aśuddha-varṇam api vā, vyavahitaṁ śabdāntareṇa yad-vyavadhānaṁ vakṣyamāna-nārāyaṇa-śabdasya kiñcid uccāraṇānantaraṁ prasaṅgād āpatitaṁ śabdāntaraṁ tena rahitaṁ sat.

This means that if one somehow or other hears, utters or remembers the holy name, or if it catches his mind while coming near his ears, that holy name, even if vibrated in separate words, will act. An example of such separation is given as follows:

Esto significa que si alguien, sin importar cómo, escucha el santo nombre, lo pronuncia o lo recuerda, o si su mente queda cautivada cuando el santo nombre se acerca a sus oídos, ese santo nombre, aunque se pronuncie en palabras separadas, hará su efecto. Se da el siguiente ejemplo de pronunciación separada:

yadvā, yadyapi ‘halaṁ riktam’ ity ādy-uktau hakāra-rikārayor vṛttyā harīti-nāmāsty eva, tathā ‘rāja-mahiṣī’ ity atra rāma-nāmāpi, evam anyad apy ūhyam, tathāpi tat-tan-nāma-madhye vyavadhāyakam akṣarāntaram astīty etādṛśa-vyavadhāna-rahitam ity arthaḥ, yadvā, vyavahitaṁ ca tad-rahitaṁ cāpi vā, tatra vyavahitaṁ nāmnaḥ kiñcid uccāraṇānantaraṁ kathañcid āpatitaṁ śabdāntaraṁ samādhāya paścān nāmāvaśiṣṭākṣara-grahaṇam ity evaṁ rūpaṁ, madhye śabdāntareṇāntaritam ity arthaḥ, rahitaṁ paścād avaśiṣṭākṣara-grahaṇa-varjitaṁ, kenacid aṁśena hīnam ity arthaḥ, tathāpi tārayaty eva.

yadvā, yadyapi ‘halaṁ riktam’ ity ādy-uktau hakāra-rikārayor vṛttyā harīti-nāmāsty eva, tathā ‘rāja-mahiṣī’ ity atra rāma-nāmāpi, evam anyad apy ūhyam, tathāpi tat-tan-nāma-madhye vyavadhāyakam akṣarāntaram astīty etādṛśa-vyavadhāna-rahitam ity arthaḥ, yadvā, vyavahitaṁ ca tad-rahitaṁ cāpi vā, tatra vyavahitaṁ nāmnaḥ kiñcid uccāraṇānantaraṁ kathañcid āpatitaṁ śabdāntaraṁ samādhāya paścān nāmāvaśiṣṭākṣara-grahaṇam ity evaṁ rūpaṁ, madhye śabdāntareṇāntaritam ity arthaḥ, rahitaṁ paścād avaśiṣṭākṣara-grahaṇa-varjitaṁ, kenacid aṁśena hīnam ity arthaḥ, tathāpi tārayaty eva.

Suppose one is using the two words halaṁ riktam. Now the syllable ha in the word halam and the syllable ri in riktam are separately pronounced, but nevertheless the holy name will act because one somehow or other utters the word hari. Similarly, in the word rāja-mahiṣī, the syllables and ma appear in two separate words, but because they somehow or other appear together, the holy name rāma will act, provided there are no offenses.

Supongamos que alguien dice las palabras halaṁ riktam. La sílaba ha de la palabra halam y la sílaba ri de riktam se pronuncian separadas, pero, aun así, harán efecto, porque, de una u otra forma, se ha pronunciado la palabra hari. De forma similar, en la palabra rāja-mahiṣī, las sílabas «» y «ma» aparecen en dos palabras separadas, pero, debido a la proximidad que de alguna manera las une, el santo nombre rāma hará su efecto, siempre y cuando no se cometan ofensas.

sarvebhyaḥ pāpebhyo ’parādhebhyaś ca saṁsārād apy uddhārayaty eveti satyam eva, kintu nāma-sevanasya mukhyaṁ yat phalaṁ tan na sadyaḥ sampadyate. tathā deha-bharaṇādy-artham api nāma-sevanena mukhyaṁ phalam āśu na sidhyatīty āha, tac ced iti.

sarvebhyaḥ pāpebhyo ’parādhebhyaś ca saṁsārād apy uddhārayaty eveti satyam eva, kintu nāma-sevanasya mukhyaṁ yat phalaṁ tan na sadyaḥ sampadyate. tathā deha-bharaṇādy-artham api nāma-sevanena mukhyaṁ phalam āśu na sidhyatīty āha, tac ced iti.

The holy name has so much spiritual potency that it can deliver one from all sinful reactions and material entanglements, but utterance of the holy name will not be very soon fruitful if done to facilitate sinning.

El santo nombre tiene tanta potencia espiritual que puede liberarnos de todas las reacciones pecaminosas y enredos materiales, pero, si se pronuncia para facilitar el pecado, el santo nombre no dará resultado en poco tiempo.

tan nāma ced yadi dehādi-madhye nikṣiptaṁ, deha-bharaṇādy-artham eva vinyastam, tadāpi phala-janakaṁ na bhavati kim? api tu bhavaty eva, kintu atra iha loke śīghraṁ na bhavati, kintu vilambenaiva bhavatīty arthaḥ.

tan nāma ced yadi dehādi-madhye nikṣiptaṁ, deha-bharaṇādy-artham eva vinyastam, tadāpi phala-janakaṁ na bhavati kim? api tu bhavaty eva, kintu atra iha loke śīghraṁ na bhavati, kintu vilambenaiva bhavatīty arthaḥ.

The holy name is so powerful that it must act, but when one utters the holy name with offenses, its action will be delayed, not immediate, although in favorable circumstances the holy names of the Lord act very quickly.

El santo nombre del Señor es tan poderoso que su efecto es seguro, pero, cuando se pronuncia con ofensas, ese efecto se retrasa, no es inmediato, pese a que en circunstancias favorables actúa muy rápidamente.