Skip to main content

Word for Word Index

kāraṇa-ambhodhi-madhye
en medio del océano Causal — CC Ādi-līlā 5.50
kāraṇa-ambhodi-madhye
en medio del océano Causal — CC Ādi-līlā 1.9
vilaya-ambu-madhye
en el océano Causal, en el que todo se conserva en un estado de energía latente — Śrīmad-bhāgavatam 7.9.32
prema-arṇava-madhye
en el océano del amor por Dios — CC Ādi-līlā 11.28
bhajanera madhye
en la práctica del servicio devocional — CC Antya-līlā 4.70
prabhu-bhakta-gaṇa-madhye
entre los devotos íntimos del Señor — CC Madhya-līlā 12.68
bhruvoḥ madhye
entre las cejas — Śrīmad-bhāgavatam 6.8.8-10
tri-bhuvana-madhye
en los tres mundos — CC Madhya-līlā 8.199
brahmāṇḍa-madhye
dentro del universo — CC Madhya-līlā 20.218
śrī-catuḥ-vyūha-madhye
en el grupo de cuatro expansiones (Vāsudeva, Saṅkarṣaṇa, Pradyumna y Aniruddha) — CC Ādi-līlā 1.8, CC Ādi-līlā 5.13
dharaṇīra madhye
entre los planetas materiales — CC Ādi-līlā 5.110
dharma-ācāri-madhye
de entre las personas que siguen realmente los principios védicos o el sistema religioso — CC Madhya-līlā 19.147
dhyeya-madhye
de entre todos los tipos de meditación — CC Madhya-līlā 8.253
dui-vipra-madhye
de entre los dos brāhmaṇasCC Madhya-līlā 5.16
duḥkha-madhye
de entre los sufrimientos de la vida — CC Madhya-līlā 8.248
tat-dvīpa-madhye
dentro de la isla — Śrīmad-bhāgavatam 5.20.30
dāsī-madhye
entre las sirvientas — CC Ādi-līlā 10.137
ei tina madhye
de esos tres — CC Madhya-līlā 1.65
kīrti-gaṇa-madhye
de entre las actividades gloriosas — CC Madhya-līlā 8.246
gopī-gaṇa-madhye
de todas las gopīsCC Madhya-līlā 14.160
rasa-gaṇa-madhye
entre todas las melosidades — CC Madhya-līlā 19.104
hasti-gaṇa-madhye
en medio de muchos elefantes — CC Madhya-līlā 21.69
veśyā-gaṇa-madhye
entre las prostitutas — CC Antya-līlā 3.106
gābhī-gaṇa-madhye
entre las vacas — CC Antya-līlā 17.15
grāma-madhye
dentro de la aldea — CC Madhya-līlā 4.47
guṇa-madhye
en esas buenas cualidades — CC Antya-līlā 8.81
gābhī-madhye
entre las vacas — CC Antya-līlā 20.131
gāna-madhye
entre las canciones — CC Madhya-līlā 8.250
rāja-haṁsa-madhye
en una sociedad de cisnes blancos — CC Antya-līlā 7.102
haṁsa-madhye
en medio de cisnes blancos — CC Antya-līlā 5.129
ihā-madhye
mientras tanto — CC Madhya-līlā 2.91
iti-madhye
mientras tanto — CC Ādi-līlā 7.49
iṅhāra madhye
entre los amoríos de las gopīsCC Madhya-līlā 8.98
de todas Ellas — CC Madhya-līlā 20.208
de Ellas — CC Madhya-līlā 20.220
jagatera madhye
por todo el mundo — CC Antya-līlā 2.105
koṭi-jñāni-madhye
de entre muchos millones de esos sabios — CC Madhya-līlā 19.148
koṭi-karma-niṣṭha-madhye
entre millones de personas que realizan actividades fruitivas conforme a los principios védicos — CC Madhya-līlā 19.147
koṭi-mukta-madhye
de entre muchos millones de personas así liberadas — CC Madhya-līlā 19.148
kṣīra-udadhi-madhye
en una parte del océano conocido como océano de leche — CC Ādi-līlā 5.111