Skip to main content

Text 15

Text 15

Text

Verš

iti-uti anveṣiyā siṁha-dvāre gelā
gābhī-gaṇa-madhye yāi’ prabhure pāilā
iti-uti anveṣiyā siṁha-dvāre gelā
gābhī-gaṇa-madhye yāi’ prabhure pāilā

Synonyms

Synonyma

iti-uti — here and there; anveṣiyā — searching; siṁha-dvāre — to the gate named Siṁha-dvāra; gelā — went; gābhī-gaṇa-madhye — among the cows; yāi’ — going; prabhure pāilā — found Śrī Caitanya Mahāprabhu.

iti-uti — na všech stranách; anveṣiyā — hledající; siṁha-dvāre — k bráně zvané Simha-dvára; gelā — šli; gābhī-gaṇa-madhye — mezi krávy; yāi' — když vešli; prabhure pāilā — našli Śrī Caitanyu Mahāprabhua.

Translation

Překlad

After searching here and there, they finally came to the cow shed near the Siṁha-dvāra. There they saw Śrī Caitanya Mahāprabhu lying unconscious among the cows.

Hledali všude možně, až nakonec přišli do kravína u Simha-dváry, kde uviděli Śrī Caitanyu Mahāprabhua, jak leží v bezvědomí mezi krávami.