Skip to main content

Synonyma

siṁha-dvāre bhikṣā-vṛtti
žebrání u Simha-dváry — Śrī caitanya-caritāmṛta Antya 6.284
bāla-siṁha
lvíče — Śrīmad-bhāgavatam 3.2.28
chāḍila siṁha-dvāra
zanechal postávání u Simha-dváry — Śrī caitanya-caritāmṛta Antya 6.284
siṁha-dvāra chāḍilā
zanechal postávání u brány zvané Simha-dvára — Śrī caitanya-caritāmṛta Antya 6.281
siṁha-dvāra ḍāhine
po pravé straně lví brány — Śrī caitanya-caritāmṛta Madhya 11.125
siṁha-dvāra
k hlavní chrámové bráně. — Śrī caitanya-caritāmṛta Madhya 14.131
lví brány — Śrī caitanya-caritāmṛta Madhya 16.43
u brány zvané Simha-dvára. — Śrī caitanya-caritāmṛta Antya 6.217
brány Simha-dvára — Śrī caitanya-caritāmṛta Antya 17.12
siṁha-dvāre
k bráně Jagannāthova chrámu zvané Simha-dvára — Śrī caitanya-caritāmṛta Madhya 2.8
u vchodu do Jagannāthova chrámu — Śrī caitanya-caritāmṛta Madhya 6.14
před hlavní bránou známou jako Simha-dvára — Śrī caitanya-caritāmṛta Antya 4.126
u hlavní brány — Śrī caitanya-caritāmṛta Antya 6.214
u brány Simha — Śrī caitanya-caritāmṛta Antya 6.216
u brány Simha-dvára — Śrī caitanya-caritāmṛta Antya 6.221, Śrī caitanya-caritāmṛta Antya 6.255, Śrī caitanya-caritāmṛta Antya 6.283, Śrī caitanya-caritāmṛta Antya 14.74
u brány Simha-dvára. — Śrī caitanya-caritāmṛta Antya 6.282
u brány zvané Simha-dvára — Śrī caitanya-caritāmṛta Antya 6.316, Śrī caitanya-caritāmṛta Antya 16.80
k bráně zvané Simha-dvára — Śrī caitanya-caritāmṛta Antya 17.15
u brány Simha-dvára před Jagannāthovým chrámem — Śrī caitanya-caritāmṛta Antya 20.129
siṁha-dvāre raya
stojí u brány zvané Simha-dvára. — Śrī caitanya-caritāmṛta Antya 6.219
āila siṁha-dvāre
přišel k bráně Jagannāthova chrámu známé jako Simha-dvára — Śrī caitanya-caritāmṛta Antya 11.72
siṁha-dvāre āsi'
když přišel před Simha-dváru — Śrī caitanya-caritāmṛta Antya 11.73
siṁha-dvāre patana
pád u brány Simha-dvára — Śrī caitanya-caritāmṛta Antya 20.124
siṁha-dvārera patha
cesta okolo brány Simha-dvára — Śrī caitanya-caritāmṛta Antya 4.123
siṁha-dvārera
u brány zvané Simha-dvára — Śrī caitanya-caritāmṛta Antya 14.62
Simha-dváry — Śrī caitanya-caritāmṛta Antya 16.41
gopīnātha siṁha
Gopīnātha Siṁha — Śrī caitanya-caritāmṛta Ādi 10.76
siṁha-grīva
měl krk jako lev — Śrī caitanya-caritāmṛta Ādi 3.30
matta-siṁha
šílený lev — Śrī caitanya-caritāmṛta Madhya 7.95
matta-siṁha-sama
jako šílený lev. — Śrī caitanya-caritāmṛta Madhya 12.137
siṁha-mukha
s tváří lva — Śrī caitanya-caritāmṛta Ādi 17.178-179
siṁha-nādam
burácivý zvuk podobný řevu lva — Bg. 1.12
siṁha-nādena
s hlasem lva — Śrīmad-bhāgavatam 6.10.19-22
siṁha-nādān
zvuky podobné řevu lvů — Śrīmad-bhāgavatam 8.10.19-24
nāra-siṁha
ó Pane Nṛsiṁhadeve, který jsi napůl lev a napůl člověk — Śrīmad-bhāgavatam 7.8.42
ratna-siṁha-āsane
na trůnu z drahokamů — Śrī caitanya-caritāmṛta Ādi 5.218-219
siṁha-rūpiṇā
v podobě lva (Pán Narasiṁha) — Śrīmad-bhāgavatam 7.1.41
siṁha
lvi — Śrīmad-bhāgavatam 4.10.26, Śrīmad-bhāgavatam 8.10.47
lev — Śrīmad-bhāgavatam 4.24.49, Śrī caitanya-caritāmṛta Ādi 3.31, Śrī caitanya-caritāmṛta Ādi 5.190, Śrī caitanya-caritāmṛta Ādi 13.90, Śrī caitanya-caritāmṛta Ādi 13.90, Śrī caitanya-caritāmṛta Ādi 17.178-179, Śrī caitanya-caritāmṛta Ādi 17.183, Śrī caitanya-caritāmṛta Ādi 17.186
siṁha-vikramaḥ
silný jako lev — Śrīmad-bhāgavatam 8.8.33