Skip to main content

Sloka 32

Text 32

Verš

Texto

svarbhānoḥ suprabhāṁ kanyām
uvāha namuciḥ kila
vṛṣaparvaṇas tu śarmiṣṭhāṁ
yayātir nāhuṣo balī
svarbhānoḥ suprabhāṁ kanyām
uvāha namuciḥ kila
vṛṣaparvaṇas tu śarmiṣṭhāṁ
yayātir nāhuṣo balī

Synonyma

Palabra por palabra

svarbhānoḥ — Svarbhānua; suprabhām — se Suprabhou; kanyām — dcerou; uvāha — oženil se; namuciḥ — Namuci; kila — vskutku; vṛṣaparvaṇaḥ — Vṛṣaparvy; tu — ale; śarmiṣṭhām — se Śarmiṣṭhou; yayātiḥ — král Yayāti; nāhuṣaḥ — syn Nahuṣi; balī — velice mocný.

svarbhānoḥ — de Svarbhānu; suprabhām — Suprabhā; kanyām — la hija; uvāha — casada; namuciḥ — Namuci; kila — en verdad; vṛṣaparvaṇaḥ — de Vṛṣaparvā; tu — pero; śarmiṣṭhām — Śarmiṣṭhā; yayātiḥ — el rey Yayāti; nāhuṣaḥ — el hijo de Nahuṣa; balī — muy poderoso.

Překlad

Traducción

Suprabhā, dcera Svarbhānua, byla provdána za Namuciho. Dcera Vṛṣaparvy jménem Śarmiṣṭhā byla věnována mocnému králi Yayātimu, synovi Nahuṣi.

La hija de Svarbhānu llamada Suprabhā se casó con Namuci. La hija de Vṛṣaparvā llamada Śarmiṣṭhā fue ofrecida al poderoso rey Yayāti, el hijo de Nahuṣa.