Skip to main content

Sloka 1

VERSO 1

Verš

Texto

maitreya uvāca
evaṁ sa bhagavān vainyaḥ
khyāpito guṇa-karmabhiḥ
chandayām āsa tān kāmaiḥ
pratipūjyābhinandya ca
maitreya uvāca
evaṁ sa bhagavān vainyaḥ
khyāpito guṇa-karmabhiḥ
chandayām āsa tān kāmaiḥ
pratipūjyābhinandya ca

Synonyma

Sinônimos

maitreyaḥ uvāca — velký mudrc Maitreya pokračoval; evam — takto; saḥ — on; bhagavān — Osobnost Božství; vainyaḥ — v podobě syna krále Veny; khyāpitaḥ — oslavovaný; guṇa-karmabhiḥ — vlastnostmi a skutečnými činnostmi; chandayām āsa — uspokojil; tān — tyto přednašeče; kāmaiḥ — různými dary; pratipūjya — vzdal veškerou úctu; abhinandya — přednesl modlitby; ca — také.

maitreyaḥ uvāca — o grande sábio Maitreya continuou a falar; evam — assim; saḥ — ele; bhagavān — a Personalidade de Deus; vainyaḥ — sob a forma do filho do rei Vena; khyāpitaḥ — sendo glorificado; guṇa-karmabhiḥ — pelas qualidades e atividades reais; chandayām āsa — apaziguou; tān — aqueles recitadores; kāmaiḥ — com diversos presentes; pratipūjya — oferecendo todos os respeitos; abhinandya — oferecendo orações; ca — também.

Překlad

Tradução

Velký mudrc Maitreya pokračoval: Přednašeči, kteří oslavovali Mahārāje Pṛthua, takto pohotově popsali jeho vlastnosti a rytířské činnosti. Nakonec jim Pṛthu Mahārāja s náležitým respektem věnoval různé dary a patřičně je uctil.

O grande sábio Maitreya prosseguiu: Dessa maneira, os recitadores que glorificavam Mahārāja Pṛthu descreveram prontamente suas qualidades e atividades cavalheirescas. No final, Mahārāja Pṛthu ofereceu-lhes diversos presentes com todo o devido respeito e adorou-os adequadamente.