Skip to main content

Sloka 4

Text 4

Verš

Texto

tais tigma-dhāraiḥ pradhane śilī-mukhair
itas tataḥ puṇya-janā upadrutāḥ
tam abhyadhāvan kupitā udāyudhāḥ
suparṇam unnaddha-phaṇā ivāhayaḥ
tais tigma-dhāraiḥ pradhane śilī-mukhair
itas tataḥ puṇya-janā upadrutāḥ
tam abhyadhāvan kupitā udāyudhāḥ
suparṇam unnaddha-phaṇā ivāhayaḥ

Synonyma

Palabra por palabra

taiḥ — těmi; tigma-dhāraiḥ — s ostrými hroty; pradhane — na bojišti; śilī-mukhaiḥ — šípy; itaḥ tataḥ — tu a tam; puṇya-janāḥ — Yakṣové; upadrutāḥ — velice vzrušení; tam — na Dhruvu Mahārāje; abhyadhāvan — hnali se; kupitāḥ — rozzuření; udāyudhāḥ — s pozdviženými zbraněmi; suparṇam — na Garuḍu; unnaddha-phaṇāḥ — se vztyčenými hlavami; iva — jako; ahayaḥ — hadi.

taiḥ — por aquellas; tigma-dhāraiḥ — que tenían una punta afilada; pradhane — en el campo de batalla; śilī-mukhaiḥ — flechas; itaḥ tataḥ — aquí y allá; puṇya-janāḥ — los yakṣas; upadrutāḥ — muy agitados; tam — hacia Dhruva Mahārāja; abhyadhāvan — se lanzaron; kupitāḥ — iracundos; udāyudhāḥ — con las armas levantadas; suparṇam — hacia Garuḍa; unnaddha-phaṇāḥ — con las capuchas levantadas; iva — como; ahayaḥ — serpientes.

Překlad

Traducción

Tyto ostré šípy vyděsily nepřátelské bojovníky natolik, že téměř ztratili vědomí. Někteří Yakṣové na bojišti se však chopili zbraní a rozzuřeně na Dhruvu Mahārāje zaútočili. Jak se na něho hnali s pozdviženými zbraněmi, podobali se rozzlobeným hadům, kteří se vztyčenými hlavami doráželi na Garuḍu.

Aquellas afiladas flechas minaron el entusiasmo de los soldados enemigos, que prácticamente se desmayaban en el campo de batalla; sin embargo, varios yakṣas, llenos de ira contra Dhruva Mahārāja, lograron empuñar sus armas y atacaron. Como serpientes que, azuzadas por Garuḍa, se lanzan contra él con sus capuchas levantadas, todos los soldados yakṣas se dispusieron a caer sobre Dhruva Mahārāja con sus armas levantadas.