Skip to main content

La bhagavad-gītā 1.5

Texte

dhṛṣṭaketuś cekitānaḥ
kāśirājaś ca vīryavān
purujit kuntibhojaś ca
śaibyaś ca nara-puṅgavaḥ

Synonyms

dhṛṣṭaketuḥ: Dhṛṣṭaketu; cekitānaḥ: Cekitāna; kāśirājaḥ: Kāśirāja; ca: aussi; vīrya-vān: très puissants; purujit: Purujit; kuntibhojaḥ: Kuntibhoja; ca: et; śaibyaḥ: Śaibya; ca: et; nara-puṅgavaḥ: héros parmi les hommes.

Translation

Il y a aussi de puissants héros comme Dhṛṣṭaketu, Cekitāna, Kāśirāja, Purujit, Kuntibhoja et Śaibya.