Skip to main content

Search

9
Disminuyendo la Fiebre de la Ilusión janmaiśvarya-śruta-śrībhir edhamāna-madaḥ pumān naivārhaty abhidhātuṁ vai tvām akiñcana-gocaram Mi Señor, Tu Señoría es fácilmente …
10
La Propiedad del Empobrecido namo ’kiñcana-vittāya nivṛtta-guṇa-vṛttaye ātmārāmāya śāntāya kaivalya-pataye namaḥ Mis reverencias a Ti, que eres la propiedad del …
11
El Toque de la Energía Superior manye tvāṁ kālam īśānam anādi-nidhanaṁ vibhum samaṁ carantaṁ sarvatra bhūtānāṁ yan mithaḥ kaliḥ Mi …
12
Pasatiempos Desconcertantes na veda kaścid bhagavaṁś cikīrṣitaṁ tavehamānasya nṛṇāṁ viḍambanam na yasya kaścid dayito ’sti karhicid dveṣyaś ca yasmin viṣamā …
13
La Fuerza Vital del Universo janma karma ca viśvātmann ajasyākartur ātmanaḥ tiryaṅ-nṝṣiṣu yādaḥsu tad atyanta-viḍambanam Desde luego que es desconcertante, …
14
Las Maravillosas Actividades del Señor Kṛṣṇa gopy ādade tvayi kṛtāgasi dāma tāvad yā te daśāśru-kalilāñjana-sambhramākṣam vaktraṁ ninīya bhaya-bhāvanayā sthitasya sā …
15
Más Allá del Nacimiento y la Muerte kecid āhur ajaṁ jātaṁ puṇya-ślokasya kīrtaye yadoḥ priyasyānvavāye malayasyeva candanam Algunos dicen que …
16
Recobrando Nuestro Estado de Conciencia Natural apare vasudevasya devakyāṁ yācito ’bhyagāt ajas tvam asya kṣemāya vadhāya ca sura-dviṣām Otros dicen …
17
Aligerando la Carga del Mundo bhārāvatāraṇāyānye bhuvo nāva ivodadhau sīdantyā bhūri-bhāreṇa jāto hy ātma-bhuvārthitaḥ Otros dicen que el mundo, estando …
18
Liberándonos de la Ignorancia y el Sufrimiento bhave ’smin kliśyamānānām avidyā-kāma-karmabhiḥ śravaṇa-smaraṇārhāṇi kariṣyann iti kecana Y aun otros dicen que …
19
Atravesando las Corrientes de la Ilusión śṛṇvanti gāyanti gṛṇanty abhīkṣṇaśaḥ smaranti nandanti tavehitaṁ janāḥ ta eva paśyanty acireṇa tāvakaṁ bhava-pravāhoparamaṁ …
20
Entrega Total apy adya nas tvaṁ sva-kṛtehita prabho jihāsasi svit suhṛdo ’nujīvinaḥ yeṣāṁ na cānyad bhavataḥ padāmbujāt parāyaṇaṁ rājasu yojitāṁhasām …