Skip to main content

Search

Las enseñanzas de la reina kuntī 18
bhave ’smin kliśyamānānām avidyā-kāma-karmabhiḥ śravaṇa-smaraṇārhāṇi kariṣyann iti kecana
Las enseñanzas de la reina kuntī 18
viṣṇu-śaktir parā proktā kṣetrajñākhyā tathā parā avidyā-karma-saṁjñānyā tṛtīyā śaktir iṣyate
Las enseñanzas de la reina kuntī 18
kīṭa-janma hao yathā tuyā dāsa bahirmukha brahma-janme nāhi āśā
Las enseñanzas de la reina kuntī 18
yan maithunādi-gṛhamedhi-sukhaṁ hi tucchaṁ kaṇḍūyanena karayor iva duḥkha-duḥkham
Las enseñanzas de la reina kuntī 18
tat sādhu manye ’sura-varya dehināṁ sadā samudvigna-dhiyām asad-grahāt
Las enseñanzas de la reina kuntī 18
yat-kīrtanaṁ yad-smaraṇaṁ yad-īkṣaṇaṁ yad-vandanaṁ yat-śravaṇaṁ yad-arhaṇam lokasya sadyo vidhunoti kalmaṣaṁ tasmai subhadra-śravase namo namaḥ